Declension table of ?śudhyat

Deva

MasculineSingularDualPlural
Nominativeśudhyan śudhyantau śudhyantaḥ
Vocativeśudhyan śudhyantau śudhyantaḥ
Accusativeśudhyantam śudhyantau śudhyataḥ
Instrumentalśudhyatā śudhyadbhyām śudhyadbhiḥ
Dativeśudhyate śudhyadbhyām śudhyadbhyaḥ
Ablativeśudhyataḥ śudhyadbhyām śudhyadbhyaḥ
Genitiveśudhyataḥ śudhyatoḥ śudhyatām
Locativeśudhyati śudhyatoḥ śudhyatsu

Compound śudhyat -

Adverb -śudhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria