Declension table of ?śudhyamāna

Deva

NeuterSingularDualPlural
Nominativeśudhyamānam śudhyamāne śudhyamānāni
Vocativeśudhyamāna śudhyamāne śudhyamānāni
Accusativeśudhyamānam śudhyamāne śudhyamānāni
Instrumentalśudhyamānena śudhyamānābhyām śudhyamānaiḥ
Dativeśudhyamānāya śudhyamānābhyām śudhyamānebhyaḥ
Ablativeśudhyamānāt śudhyamānābhyām śudhyamānebhyaḥ
Genitiveśudhyamānasya śudhyamānayoḥ śudhyamānānām
Locativeśudhyamāne śudhyamānayoḥ śudhyamāneṣu

Compound śudhyamāna -

Adverb -śudhyamānam -śudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria