Declension table of ?śudhyamāna

Deva

MasculineSingularDualPlural
Nominativeśudhyamānaḥ śudhyamānau śudhyamānāḥ
Vocativeśudhyamāna śudhyamānau śudhyamānāḥ
Accusativeśudhyamānam śudhyamānau śudhyamānān
Instrumentalśudhyamānena śudhyamānābhyām śudhyamānaiḥ śudhyamānebhiḥ
Dativeśudhyamānāya śudhyamānābhyām śudhyamānebhyaḥ
Ablativeśudhyamānāt śudhyamānābhyām śudhyamānebhyaḥ
Genitiveśudhyamānasya śudhyamānayoḥ śudhyamānānām
Locativeśudhyamāne śudhyamānayoḥ śudhyamāneṣu

Compound śudhyamāna -

Adverb -śudhyamānam -śudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria