Declension table of śuddhodana

Deva

MasculineSingularDualPlural
Nominativeśuddhodanaḥ śuddhodanau śuddhodanāḥ
Vocativeśuddhodana śuddhodanau śuddhodanāḥ
Accusativeśuddhodanam śuddhodanau śuddhodanān
Instrumentalśuddhodanena śuddhodanābhyām śuddhodanaiḥ śuddhodanebhiḥ
Dativeśuddhodanāya śuddhodanābhyām śuddhodanebhyaḥ
Ablativeśuddhodanāt śuddhodanābhyām śuddhodanebhyaḥ
Genitiveśuddhodanasya śuddhodanayoḥ śuddhodanānām
Locativeśuddhodane śuddhodanayoḥ śuddhodaneṣu

Compound śuddhodana -

Adverb -śuddhodanam -śuddhodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria