Declension table of śuddhavikalpa

Deva

MasculineSingularDualPlural
Nominativeśuddhavikalpaḥ śuddhavikalpau śuddhavikalpāḥ
Vocativeśuddhavikalpa śuddhavikalpau śuddhavikalpāḥ
Accusativeśuddhavikalpam śuddhavikalpau śuddhavikalpān
Instrumentalśuddhavikalpena śuddhavikalpābhyām śuddhavikalpaiḥ śuddhavikalpebhiḥ
Dativeśuddhavikalpāya śuddhavikalpābhyām śuddhavikalpebhyaḥ
Ablativeśuddhavikalpāt śuddhavikalpābhyām śuddhavikalpebhyaḥ
Genitiveśuddhavikalpasya śuddhavikalpayoḥ śuddhavikalpānām
Locativeśuddhavikalpe śuddhavikalpayoḥ śuddhavikalpeṣu

Compound śuddhavikalpa -

Adverb -śuddhavikalpam -śuddhavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria