Declension table of ?śuddhavat

Deva

MasculineSingularDualPlural
Nominativeśuddhavān śuddhavantau śuddhavantaḥ
Vocativeśuddhavan śuddhavantau śuddhavantaḥ
Accusativeśuddhavantam śuddhavantau śuddhavataḥ
Instrumentalśuddhavatā śuddhavadbhyām śuddhavadbhiḥ
Dativeśuddhavate śuddhavadbhyām śuddhavadbhyaḥ
Ablativeśuddhavataḥ śuddhavadbhyām śuddhavadbhyaḥ
Genitiveśuddhavataḥ śuddhavatoḥ śuddhavatām
Locativeśuddhavati śuddhavatoḥ śuddhavatsu

Compound śuddhavat -

Adverb -śuddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria