Declension table of śuddhatva

Deva

NeuterSingularDualPlural
Nominativeśuddhatvam śuddhatve śuddhatvāni
Vocativeśuddhatva śuddhatve śuddhatvāni
Accusativeśuddhatvam śuddhatve śuddhatvāni
Instrumentalśuddhatvena śuddhatvābhyām śuddhatvaiḥ
Dativeśuddhatvāya śuddhatvābhyām śuddhatvebhyaḥ
Ablativeśuddhatvāt śuddhatvābhyām śuddhatvebhyaḥ
Genitiveśuddhatvasya śuddhatvayoḥ śuddhatvānām
Locativeśuddhatve śuddhatvayoḥ śuddhatveṣu

Compound śuddhatva -

Adverb -śuddhatvam -śuddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria