Declension table of śuddhatā

Deva

FeminineSingularDualPlural
Nominativeśuddhatā śuddhate śuddhatāḥ
Vocativeśuddhate śuddhate śuddhatāḥ
Accusativeśuddhatām śuddhate śuddhatāḥ
Instrumentalśuddhatayā śuddhatābhyām śuddhatābhiḥ
Dativeśuddhatāyai śuddhatābhyām śuddhatābhyaḥ
Ablativeśuddhatāyāḥ śuddhatābhyām śuddhatābhyaḥ
Genitiveśuddhatāyāḥ śuddhatayoḥ śuddhatānām
Locativeśuddhatāyām śuddhatayoḥ śuddhatāsu

Adverb -śuddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria