सुबन्तावली ?शुद्धसङ्गम

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुद्धसङ्गमम् शुद्धसङ्गमे शुद्धसङ्गमानि
सम्बोधनम्शुद्धसङ्गम शुद्धसङ्गमे शुद्धसङ्गमानि
द्वितीयाशुद्धसङ्गमम् शुद्धसङ्गमे शुद्धसङ्गमानि
तृतीयाशुद्धसङ्गमेन शुद्धसङ्गमाभ्याम् शुद्धसङ्गमैः
चतुर्थीशुद्धसङ्गमाय शुद्धसङ्गमाभ्याम् शुद्धसङ्गमेभ्यः
पञ्चमीशुद्धसङ्गमात् शुद्धसङ्गमाभ्याम् शुद्धसङ्गमेभ्यः
षष्ठीशुद्धसङ्गमस्य शुद्धसङ्गमयोः शुद्धसङ्गमानाम्
सप्तमीशुद्धसङ्गमे शुद्धसङ्गमयोः शुद्धसङ्गमेषु

समास शुद्धसङ्गम

अव्यय ॰शुद्धसङ्गमम् ॰शुद्धसङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria