सुबन्तावली ?शुद्धप्रतिभास

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धप्रतिभासः शुद्धप्रतिभासौ शुद्धप्रतिभासाः
सम्बोधनम्शुद्धप्रतिभास शुद्धप्रतिभासौ शुद्धप्रतिभासाः
द्वितीयाशुद्धप्रतिभासम् शुद्धप्रतिभासौ शुद्धप्रतिभासान्
तृतीयाशुद्धप्रतिभासेन शुद्धप्रतिभासाभ्याम् शुद्धप्रतिभासैः शुद्धप्रतिभासेभिः
चतुर्थीशुद्धप्रतिभासाय शुद्धप्रतिभासाभ्याम् शुद्धप्रतिभासेभ्यः
पञ्चमीशुद्धप्रतिभासात् शुद्धप्रतिभासाभ्याम् शुद्धप्रतिभासेभ्यः
षष्ठीशुद्धप्रतिभासस्य शुद्धप्रतिभासयोः शुद्धप्रतिभासानाम्
सप्तमीशुद्धप्रतिभासे शुद्धप्रतिभासयोः शुद्धप्रतिभासेषु

समास शुद्धप्रतिभास

अव्यय ॰शुद्धप्रतिभासम् ॰शुद्धप्रतिभासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria