सुबन्तावली ?शुद्धजङ्घ

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धजङ्घः शुद्धजङ्घौ शुद्धजङ्घाः
सम्बोधनम्शुद्धजङ्घ शुद्धजङ्घौ शुद्धजङ्घाः
द्वितीयाशुद्धजङ्घम् शुद्धजङ्घौ शुद्धजङ्घान्
तृतीयाशुद्धजङ्घेन शुद्धजङ्घाभ्याम् शुद्धजङ्घैः शुद्धजङ्घेभिः
चतुर्थीशुद्धजङ्घाय शुद्धजङ्घाभ्याम् शुद्धजङ्घेभ्यः
पञ्चमीशुद्धजङ्घात् शुद्धजङ्घाभ्याम् शुद्धजङ्घेभ्यः
षष्ठीशुद्धजङ्घस्य शुद्धजङ्घयोः शुद्धजङ्घानाम्
सप्तमीशुद्धजङ्घे शुद्धजङ्घयोः शुद्धजङ्घेषु

समास शुद्धजङ्घ

अव्यय ॰शुद्धजङ्घम् ॰शुद्धजङ्घात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria