Declension table of śuddhānta

Deva

MasculineSingularDualPlural
Nominativeśuddhāntaḥ śuddhāntau śuddhāntāḥ
Vocativeśuddhānta śuddhāntau śuddhāntāḥ
Accusativeśuddhāntam śuddhāntau śuddhāntān
Instrumentalśuddhāntena śuddhāntābhyām śuddhāntaiḥ śuddhāntebhiḥ
Dativeśuddhāntāya śuddhāntābhyām śuddhāntebhyaḥ
Ablativeśuddhāntāt śuddhāntābhyām śuddhāntebhyaḥ
Genitiveśuddhāntasya śuddhāntayoḥ śuddhāntānām
Locativeśuddhānte śuddhāntayoḥ śuddhānteṣu

Compound śuddhānta -

Adverb -śuddhāntam -śuddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria