Declension table of śuddhādvaita

Deva

NeuterSingularDualPlural
Nominativeśuddhādvaitam śuddhādvaite śuddhādvaitāni
Vocativeśuddhādvaita śuddhādvaite śuddhādvaitāni
Accusativeśuddhādvaitam śuddhādvaite śuddhādvaitāni
Instrumentalśuddhādvaitena śuddhādvaitābhyām śuddhādvaitaiḥ
Dativeśuddhādvaitāya śuddhādvaitābhyām śuddhādvaitebhyaḥ
Ablativeśuddhādvaitāt śuddhādvaitābhyām śuddhādvaitebhyaḥ
Genitiveśuddhādvaitasya śuddhādvaitayoḥ śuddhādvaitānām
Locativeśuddhādvaite śuddhādvaitayoḥ śuddhādvaiteṣu

Compound śuddhādvaita -

Adverb -śuddhādvaitam -śuddhādvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria