Declension table of śuddhādhvan

Deva

NeuterSingularDualPlural
Nominativeśuddhādhva śuddhādhvnī śuddhādhvanī śuddhādhvāni
Vocativeśuddhādhvan śuddhādhva śuddhādhvnī śuddhādhvanī śuddhādhvāni
Accusativeśuddhādhva śuddhādhvnī śuddhādhvanī śuddhādhvāni
Instrumentalśuddhādhvanā śuddhādhvabhyām śuddhādhvabhiḥ
Dativeśuddhādhvane śuddhādhvabhyām śuddhādhvabhyaḥ
Ablativeśuddhādhvanaḥ śuddhādhvabhyām śuddhādhvabhyaḥ
Genitiveśuddhādhvanaḥ śuddhādhvanoḥ śuddhādhvanām
Locativeśuddhādhvani śuddhādhvanoḥ śuddhādhvasu

Compound śuddhādhva -

Adverb -śuddhādhva -śuddhādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria