सुबन्तावली ?शुद्धाधिवास

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धाधिवासः शुद्धाधिवासौ शुद्धाधिवासाः
सम्बोधनम्शुद्धाधिवास शुद्धाधिवासौ शुद्धाधिवासाः
द्वितीयाशुद्धाधिवासम् शुद्धाधिवासौ शुद्धाधिवासान्
तृतीयाशुद्धाधिवासेन शुद्धाधिवासाभ्याम् शुद्धाधिवासैः शुद्धाधिवासेभिः
चतुर्थीशुद्धाधिवासाय शुद्धाधिवासाभ्याम् शुद्धाधिवासेभ्यः
पञ्चमीशुद्धाधिवासात् शुद्धाधिवासाभ्याम् शुद्धाधिवासेभ्यः
षष्ठीशुद्धाधिवासस्य शुद्धाधिवासयोः शुद्धाधिवासानाम्
सप्तमीशुद्धाधिवासे शुद्धाधिवासयोः शुद्धाधिवासेषु

समास शुद्धाधिवास

अव्यय ॰शुद्धाधिवासम् ॰शुद्धाधिवासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria