Declension table of śuddha

Deva

MasculineSingularDualPlural
Nominativeśuddhaḥ śuddhau śuddhāḥ
Vocativeśuddha śuddhau śuddhāḥ
Accusativeśuddham śuddhau śuddhān
Instrumentalśuddhena śuddhābhyām śuddhaiḥ śuddhebhiḥ
Dativeśuddhāya śuddhābhyām śuddhebhyaḥ
Ablativeśuddhāt śuddhābhyām śuddhebhyaḥ
Genitiveśuddhasya śuddhayoḥ śuddhānām
Locativeśuddhe śuddhayoḥ śuddheṣu

Compound śuddha -

Adverb -śuddham -śuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria