सुबन्तावली ?शुच्यदक्षी

Roma

स्त्रीएकद्विबहु
प्रथमाशुच्यदक्षी शुच्यदक्ष्यौ शुच्यदक्ष्यः
सम्बोधनम्शुच्यदक्षि शुच्यदक्ष्यौ शुच्यदक्ष्यः
द्वितीयाशुच्यदक्षीम् शुच्यदक्ष्यौ शुच्यदक्षीः
तृतीयाशुच्यदक्ष्या शुच्यदक्षीभ्याम् शुच्यदक्षीभिः
चतुर्थीशुच्यदक्ष्यै शुच्यदक्षीभ्याम् शुच्यदक्षीभ्यः
पञ्चमीशुच्यदक्ष्याः शुच्यदक्षीभ्याम् शुच्यदक्षीभ्यः
षष्ठीशुच्यदक्ष्याः शुच्यदक्ष्योः शुच्यदक्षीणाम्
सप्तमीशुच्यदक्ष्याम् शुच्यदक्ष्योः शुच्यदक्षीषु

समास शुच्यदक्षि शुच्यदक्षी

अव्यय ॰शुच्यदक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria