Declension table of ?śucitavya

Deva

MasculineSingularDualPlural
Nominativeśucitavyaḥ śucitavyau śucitavyāḥ
Vocativeśucitavya śucitavyau śucitavyāḥ
Accusativeśucitavyam śucitavyau śucitavyān
Instrumentalśucitavyena śucitavyābhyām śucitavyaiḥ śucitavyebhiḥ
Dativeśucitavyāya śucitavyābhyām śucitavyebhyaḥ
Ablativeśucitavyāt śucitavyābhyām śucitavyebhyaḥ
Genitiveśucitavyasya śucitavyayoḥ śucitavyānām
Locativeśucitavye śucitavyayoḥ śucitavyeṣu

Compound śucitavya -

Adverb -śucitavyam -śucitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria