Declension table of ?śucitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śucitavat | śucitavantī śucitavatī | śucitavanti |
Vocative | śucitavat | śucitavantī śucitavatī | śucitavanti |
Accusative | śucitavat | śucitavantī śucitavatī | śucitavanti |
Instrumental | śucitavatā | śucitavadbhyām | śucitavadbhiḥ |
Dative | śucitavate | śucitavadbhyām | śucitavadbhyaḥ |
Ablative | śucitavataḥ | śucitavadbhyām | śucitavadbhyaḥ |
Genitive | śucitavataḥ | śucitavatoḥ | śucitavatām |
Locative | śucitavati | śucitavatoḥ | śucitavatsu |