Declension table of ?śucitavat

Deva

NeuterSingularDualPlural
Nominativeśucitavat śucitavantī śucitavatī śucitavanti
Vocativeśucitavat śucitavantī śucitavatī śucitavanti
Accusativeśucitavat śucitavantī śucitavatī śucitavanti
Instrumentalśucitavatā śucitavadbhyām śucitavadbhiḥ
Dativeśucitavate śucitavadbhyām śucitavadbhyaḥ
Ablativeśucitavataḥ śucitavadbhyām śucitavadbhyaḥ
Genitiveśucitavataḥ śucitavatoḥ śucitavatām
Locativeśucitavati śucitavatoḥ śucitavatsu

Adverb -śucitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria