Declension table of ?śucitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śucitavān | śucitavantau | śucitavantaḥ |
Vocative | śucitavan | śucitavantau | śucitavantaḥ |
Accusative | śucitavantam | śucitavantau | śucitavataḥ |
Instrumental | śucitavatā | śucitavadbhyām | śucitavadbhiḥ |
Dative | śucitavate | śucitavadbhyām | śucitavadbhyaḥ |
Ablative | śucitavataḥ | śucitavadbhyām | śucitavadbhyaḥ |
Genitive | śucitavataḥ | śucitavatoḥ | śucitavatām |
Locative | śucitavati | śucitavatoḥ | śucitavatsu |