Declension table of ?śucitavat

Deva

MasculineSingularDualPlural
Nominativeśucitavān śucitavantau śucitavantaḥ
Vocativeśucitavan śucitavantau śucitavantaḥ
Accusativeśucitavantam śucitavantau śucitavataḥ
Instrumentalśucitavatā śucitavadbhyām śucitavadbhiḥ
Dativeśucitavate śucitavadbhyām śucitavadbhyaḥ
Ablativeśucitavataḥ śucitavadbhyām śucitavadbhyaḥ
Genitiveśucitavataḥ śucitavatoḥ śucitavatām
Locativeśucitavati śucitavatoḥ śucitavatsu

Compound śucitavat -

Adverb -śucitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria