सुबन्तावली ?शुचिनेत्ररतिसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाशुचिनेत्ररतिसम्भवः शुचिनेत्ररतिसम्भवौ शुचिनेत्ररतिसम्भवाः
सम्बोधनम्शुचिनेत्ररतिसम्भव शुचिनेत्ररतिसम्भवौ शुचिनेत्ररतिसम्भवाः
द्वितीयाशुचिनेत्ररतिसम्भवम् शुचिनेत्ररतिसम्भवौ शुचिनेत्ररतिसम्भवान्
तृतीयाशुचिनेत्ररतिसम्भवेन शुचिनेत्ररतिसम्भवाभ्याम् शुचिनेत्ररतिसम्भवैः शुचिनेत्ररतिसम्भवेभिः
चतुर्थीशुचिनेत्ररतिसम्भवाय शुचिनेत्ररतिसम्भवाभ्याम् शुचिनेत्ररतिसम्भवेभ्यः
पञ्चमीशुचिनेत्ररतिसम्भवात् शुचिनेत्ररतिसम्भवाभ्याम् शुचिनेत्ररतिसम्भवेभ्यः
षष्ठीशुचिनेत्ररतिसम्भवस्य शुचिनेत्ररतिसम्भवयोः शुचिनेत्ररतिसम्भवानाम्
सप्तमीशुचिनेत्ररतिसम्भवे शुचिनेत्ररतिसम्भवयोः शुचिनेत्ररतिसम्भवेषु

समास शुचिनेत्ररतिसम्भव

अव्यय ॰शुचिनेत्ररतिसम्भवम् ॰शुचिनेत्ररतिसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria