Declension table of śuci

Deva

FeminineSingularDualPlural
Nominativeśuciḥ śucī śucayaḥ
Vocativeśuce śucī śucayaḥ
Accusativeśucim śucī śucīḥ
Instrumentalśucyā śucibhyām śucibhiḥ
Dativeśucyai śucaye śucibhyām śucibhyaḥ
Ablativeśucyāḥ śuceḥ śucibhyām śucibhyaḥ
Genitiveśucyāḥ śuceḥ śucyoḥ śucīnām
Locativeśucyām śucau śucyoḥ śuciṣu

Compound śuci -

Adverb -śuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria