Declension table of ?śuciṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuciṣyat | śuciṣyantī śuciṣyatī | śuciṣyanti |
Vocative | śuciṣyat | śuciṣyantī śuciṣyatī | śuciṣyanti |
Accusative | śuciṣyat | śuciṣyantī śuciṣyatī | śuciṣyanti |
Instrumental | śuciṣyatā | śuciṣyadbhyām | śuciṣyadbhiḥ |
Dative | śuciṣyate | śuciṣyadbhyām | śuciṣyadbhyaḥ |
Ablative | śuciṣyataḥ | śuciṣyadbhyām | śuciṣyadbhyaḥ |
Genitive | śuciṣyataḥ | śuciṣyatoḥ | śuciṣyatām |
Locative | śuciṣyati | śuciṣyatoḥ | śuciṣyatsu |