Declension table of ?śuciṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuciṣyan | śuciṣyantau | śuciṣyantaḥ |
Vocative | śuciṣyan | śuciṣyantau | śuciṣyantaḥ |
Accusative | śuciṣyantam | śuciṣyantau | śuciṣyataḥ |
Instrumental | śuciṣyatā | śuciṣyadbhyām | śuciṣyadbhiḥ |
Dative | śuciṣyate | śuciṣyadbhyām | śuciṣyadbhyaḥ |
Ablative | śuciṣyataḥ | śuciṣyadbhyām | śuciṣyadbhyaḥ |
Genitive | śuciṣyataḥ | śuciṣyatoḥ | śuciṣyatām |
Locative | śuciṣyati | śuciṣyatoḥ | śuciṣyatsu |