Declension table of ?śuciṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuciṣyantī | śuciṣyantyau | śuciṣyantyaḥ |
Vocative | śuciṣyanti | śuciṣyantyau | śuciṣyantyaḥ |
Accusative | śuciṣyantīm | śuciṣyantyau | śuciṣyantīḥ |
Instrumental | śuciṣyantyā | śuciṣyantībhyām | śuciṣyantībhiḥ |
Dative | śuciṣyantyai | śuciṣyantībhyām | śuciṣyantībhyaḥ |
Ablative | śuciṣyantyāḥ | śuciṣyantībhyām | śuciṣyantībhyaḥ |
Genitive | śuciṣyantyāḥ | śuciṣyantyoḥ | śuciṣyantīnām |
Locative | śuciṣyantyām | śuciṣyantyoḥ | śuciṣyantīṣu |