Declension table of ?śuciṣyantī

Deva

FeminineSingularDualPlural
Nominativeśuciṣyantī śuciṣyantyau śuciṣyantyaḥ
Vocativeśuciṣyanti śuciṣyantyau śuciṣyantyaḥ
Accusativeśuciṣyantīm śuciṣyantyau śuciṣyantīḥ
Instrumentalśuciṣyantyā śuciṣyantībhyām śuciṣyantībhiḥ
Dativeśuciṣyantyai śuciṣyantībhyām śuciṣyantībhyaḥ
Ablativeśuciṣyantyāḥ śuciṣyantībhyām śuciṣyantībhyaḥ
Genitiveśuciṣyantyāḥ śuciṣyantyoḥ śuciṣyantīnām
Locativeśuciṣyantyām śuciṣyantyoḥ śuciṣyantīṣu

Compound śuciṣyanti - śuciṣyantī -

Adverb -śuciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria