सुबन्तावली ?शुचयता

Roma

स्त्रीएकद्विबहु
प्रथमाशुचयता शुचयते शुचयताः
सम्बोधनम्शुचयते शुचयते शुचयताः
द्वितीयाशुचयताम् शुचयते शुचयताः
तृतीयाशुचयतया शुचयताभ्याम् शुचयताभिः
चतुर्थीशुचयतायै शुचयताभ्याम् शुचयताभ्यः
पञ्चमीशुचयतायाः शुचयताभ्याम् शुचयताभ्यः
षष्ठीशुचयतायाः शुचयतयोः शुचयतानाम्
सप्तमीशुचयतायाम् शुचयतयोः शुचयतासु

अव्यय ॰शुचयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria