Declension table of śuc_2

Deva

NeuterSingularDualPlural
Nominativeśuk śucī śuñci
Vocativeśuk śucī śuñci
Accusativeśuk śucī śuñci
Instrumentalśucā śugbhyām śugbhiḥ
Dativeśuce śugbhyām śugbhyaḥ
Ablativeśucaḥ śugbhyām śugbhyaḥ
Genitiveśucaḥ śucoḥ śucām
Locativeśuci śucoḥ śukṣu

Compound śuk -

Adverb -śuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria