सुबन्तावली ?शुभ्रशस्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुभ्रशस्तमम् शुभ्रशस्तमे शुभ्रशस्तमानि
सम्बोधनम्शुभ्रशस्तम शुभ्रशस्तमे शुभ्रशस्तमानि
द्वितीयाशुभ्रशस्तमम् शुभ्रशस्तमे शुभ्रशस्तमानि
तृतीयाशुभ्रशस्तमेन शुभ्रशस्तमाभ्याम् शुभ्रशस्तमैः
चतुर्थीशुभ्रशस्तमाय शुभ्रशस्तमाभ्याम् शुभ्रशस्तमेभ्यः
पञ्चमीशुभ्रशस्तमात् शुभ्रशस्तमाभ्याम् शुभ्रशस्तमेभ्यः
षष्ठीशुभ्रशस्तमस्य शुभ्रशस्तमयोः शुभ्रशस्तमानाम्
सप्तमीशुभ्रशस्तमे शुभ्रशस्तमयोः शुभ्रशस्तमेषु

समास शुभ्रशस्तम

अव्यय ॰शुभ्रशस्तमम् ॰शुभ्रशस्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria