सुबन्तावली ?शुभ्ररश्मि

Roma

पुमान्एकद्विबहु
प्रथमाशुभ्ररश्मिः शुभ्ररश्मी शुभ्ररश्मयः
सम्बोधनम्शुभ्ररश्मे शुभ्ररश्मी शुभ्ररश्मयः
द्वितीयाशुभ्ररश्मिम् शुभ्ररश्मी शुभ्ररश्मीन्
तृतीयाशुभ्ररश्मिना शुभ्ररश्मिभ्याम् शुभ्ररश्मिभिः
चतुर्थीशुभ्ररश्मये शुभ्ररश्मिभ्याम् शुभ्ररश्मिभ्यः
पञ्चमीशुभ्ररश्मेः शुभ्ररश्मिभ्याम् शुभ्ररश्मिभ्यः
षष्ठीशुभ्ररश्मेः शुभ्ररश्म्योः शुभ्ररश्मीनाम्
सप्तमीशुभ्ररश्मौ शुभ्ररश्म्योः शुभ्ररश्मिषु

समास शुभ्ररश्मि

अव्यय ॰शुभ्ररश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria