Declension table of śubhradat

Deva

NeuterSingularDualPlural
Nominativeśubhradat śubhradantī śubhradatī śubhradanti
Vocativeśubhradat śubhradantī śubhradatī śubhradanti
Accusativeśubhradat śubhradantī śubhradatī śubhradanti
Instrumentalśubhradatā śubhradadbhyām śubhradadbhiḥ
Dativeśubhradate śubhradadbhyām śubhradadbhyaḥ
Ablativeśubhradataḥ śubhradadbhyām śubhradadbhyaḥ
Genitiveśubhradataḥ śubhradatoḥ śubhradatām
Locativeśubhradati śubhradatoḥ śubhradatsu

Adverb -śubhradatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria