Declension table of śubhradat

Deva

FeminineSingularDualPlural
Nominativeśubhradat śubhradatau śubhradataḥ
Vocativeśubhradat śubhradatau śubhradataḥ
Accusativeśubhradatam śubhradatau śubhradataḥ
Instrumentalśubhradatā śubhradadbhyām śubhradadbhiḥ
Dativeśubhradate śubhradadbhyām śubhradadbhyaḥ
Ablativeśubhradataḥ śubhradadbhyām śubhradadbhyaḥ
Genitiveśubhradataḥ śubhradatoḥ śubhradatām
Locativeśubhradati śubhradatoḥ śubhradatsu

Compound śubhradat -

Adverb -śubhradat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria