Declension table of ?śubhitāt

Deva

MasculineSingularDualPlural
Nominativeśubhitān śubhitāntau śubhitāntaḥ
Vocativeśubhitān śubhitāntau śubhitāntaḥ
Accusativeśubhitāntam śubhitāntau śubhitātaḥ
Instrumentalśubhitātā śubhitādbhyām śubhitādbhiḥ
Dativeśubhitāte śubhitādbhyām śubhitādbhyaḥ
Ablativeśubhitātaḥ śubhitādbhyām śubhitādbhyaḥ
Genitiveśubhitātaḥ śubhitātoḥ śubhitātām
Locativeśubhitāti śubhitātoḥ śubhitātsu

Compound śubhitāt -

Adverb -śubhitāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria