Declension table of ?śubhita

Deva

MasculineSingularDualPlural
Nominativeśubhitaḥ śubhitau śubhitāḥ
Vocativeśubhita śubhitau śubhitāḥ
Accusativeśubhitam śubhitau śubhitān
Instrumentalśubhitena śubhitābhyām śubhitaiḥ śubhitebhiḥ
Dativeśubhitāya śubhitābhyām śubhitebhyaḥ
Ablativeśubhitāt śubhitābhyām śubhitebhyaḥ
Genitiveśubhitasya śubhitayoḥ śubhitānām
Locativeśubhite śubhitayoḥ śubhiteṣu

Compound śubhita -

Adverb -śubhitam -śubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria