सुबन्तावली ?शुभसप्तमीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुभसप्तमीव्रतम् शुभसप्तमीव्रते शुभसप्तमीव्रतानि
सम्बोधनम्शुभसप्तमीव्रत शुभसप्तमीव्रते शुभसप्तमीव्रतानि
द्वितीयाशुभसप्तमीव्रतम् शुभसप्तमीव्रते शुभसप्तमीव्रतानि
तृतीयाशुभसप्तमीव्रतेन शुभसप्तमीव्रताभ्याम् शुभसप्तमीव्रतैः
चतुर्थीशुभसप्तमीव्रताय शुभसप्तमीव्रताभ्याम् शुभसप्तमीव्रतेभ्यः
पञ्चमीशुभसप्तमीव्रतात् शुभसप्तमीव्रताभ्याम् शुभसप्तमीव्रतेभ्यः
षष्ठीशुभसप्तमीव्रतस्य शुभसप्तमीव्रतयोः शुभसप्तमीव्रतानाम्
सप्तमीशुभसप्तमीव्रते शुभसप्तमीव्रतयोः शुभसप्तमीव्रतेषु

समास शुभसप्तमीव्रत

अव्यय ॰शुभसप्तमीव्रतम् ॰शुभसप्तमीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria