Declension table of śubhanāma

Deva

NeuterSingularDualPlural
Nominativeśubhanāmam śubhanāme śubhanāmāni
Vocativeśubhanāma śubhanāme śubhanāmāni
Accusativeśubhanāmam śubhanāme śubhanāmāni
Instrumentalśubhanāmena śubhanāmābhyām śubhanāmaiḥ
Dativeśubhanāmāya śubhanāmābhyām śubhanāmebhyaḥ
Ablativeśubhanāmāt śubhanāmābhyām śubhanāmebhyaḥ
Genitiveśubhanāmasya śubhanāmayoḥ śubhanāmānām
Locativeśubhanāme śubhanāmayoḥ śubhanāmeṣu

Compound śubhanāma -

Adverb -śubhanāmam -śubhanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria