सुबन्तावली ?शुभमय

Roma

पुमान्एकद्विबहु
प्रथमाशुभमयः शुभमयौ शुभमयाः
सम्बोधनम्शुभमय शुभमयौ शुभमयाः
द्वितीयाशुभमयम् शुभमयौ शुभमयान्
तृतीयाशुभमयेन शुभमयाभ्याम् शुभमयैः शुभमयेभिः
चतुर्थीशुभमयाय शुभमयाभ्याम् शुभमयेभ्यः
पञ्चमीशुभमयात् शुभमयाभ्याम् शुभमयेभ्यः
षष्ठीशुभमयस्य शुभमययोः शुभमयानाम्
सप्तमीशुभमये शुभमययोः शुभमयेषु

समास शुभमय

अव्यय ॰शुभमयम् ॰शुभमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria