सुबन्तावली ?शुभकथ

Roma

पुमान्एकद्विबहु
प्रथमाशुभकथः शुभकथौ शुभकथाः
सम्बोधनम्शुभकथ शुभकथौ शुभकथाः
द्वितीयाशुभकथम् शुभकथौ शुभकथान्
तृतीयाशुभकथेन शुभकथाभ्याम् शुभकथैः शुभकथेभिः
चतुर्थीशुभकथाय शुभकथाभ्याम् शुभकथेभ्यः
पञ्चमीशुभकथात् शुभकथाभ्याम् शुभकथेभ्यः
षष्ठीशुभकथस्य शुभकथयोः शुभकथानाम्
सप्तमीशुभकथे शुभकथयोः शुभकथेषु

समास शुभकथ

अव्यय ॰शुभकथम् ॰शुभकथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria