Declension table of śubhakarasiṃha

Deva

MasculineSingularDualPlural
Nominativeśubhakarasiṃhaḥ śubhakarasiṃhau śubhakarasiṃhāḥ
Vocativeśubhakarasiṃha śubhakarasiṃhau śubhakarasiṃhāḥ
Accusativeśubhakarasiṃham śubhakarasiṃhau śubhakarasiṃhān
Instrumentalśubhakarasiṃhena śubhakarasiṃhābhyām śubhakarasiṃhaiḥ śubhakarasiṃhebhiḥ
Dativeśubhakarasiṃhāya śubhakarasiṃhābhyām śubhakarasiṃhebhyaḥ
Ablativeśubhakarasiṃhāt śubhakarasiṃhābhyām śubhakarasiṃhebhyaḥ
Genitiveśubhakarasiṃhasya śubhakarasiṃhayoḥ śubhakarasiṃhānām
Locativeśubhakarasiṃhe śubhakarasiṃhayoḥ śubhakarasiṃheṣu

Compound śubhakarasiṃha -

Adverb -śubhakarasiṃham -śubhakarasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria