Declension table of śubhakṛt

Deva

NeuterSingularDualPlural
Nominativeśubhakṛt śubhakṛtī śubhakṛnti
Vocativeśubhakṛt śubhakṛtī śubhakṛnti
Accusativeśubhakṛt śubhakṛtī śubhakṛnti
Instrumentalśubhakṛtā śubhakṛdbhyām śubhakṛdbhiḥ
Dativeśubhakṛte śubhakṛdbhyām śubhakṛdbhyaḥ
Ablativeśubhakṛtaḥ śubhakṛdbhyām śubhakṛdbhyaḥ
Genitiveśubhakṛtaḥ śubhakṛtoḥ śubhakṛtām
Locativeśubhakṛti śubhakṛtoḥ śubhakṛtsu

Compound śubhakṛt -

Adverb -śubhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria