Declension table of śubhakṛt

Deva

MasculineSingularDualPlural
Nominativeśubhakṛt śubhakṛtau śubhakṛtaḥ
Vocativeśubhakṛt śubhakṛtau śubhakṛtaḥ
Accusativeśubhakṛtam śubhakṛtau śubhakṛtaḥ
Instrumentalśubhakṛtā śubhakṛdbhyām śubhakṛdbhiḥ
Dativeśubhakṛte śubhakṛdbhyām śubhakṛdbhyaḥ
Ablativeśubhakṛtaḥ śubhakṛdbhyām śubhakṛdbhyaḥ
Genitiveśubhakṛtaḥ śubhakṛtoḥ śubhakṛtām
Locativeśubhakṛti śubhakṛtoḥ śubhakṛtsu

Compound śubhakṛt -

Adverb -śubhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria