Declension table of śubhagupta

Deva

MasculineSingularDualPlural
Nominativeśubhaguptaḥ śubhaguptau śubhaguptāḥ
Vocativeśubhagupta śubhaguptau śubhaguptāḥ
Accusativeśubhaguptam śubhaguptau śubhaguptān
Instrumentalśubhaguptena śubhaguptābhyām śubhaguptaiḥ śubhaguptebhiḥ
Dativeśubhaguptāya śubhaguptābhyām śubhaguptebhyaḥ
Ablativeśubhaguptāt śubhaguptābhyām śubhaguptebhyaḥ
Genitiveśubhaguptasya śubhaguptayoḥ śubhaguptānām
Locativeśubhagupte śubhaguptayoḥ śubhagupteṣu

Compound śubhagupta -

Adverb -śubhaguptam -śubhaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria