Declension table of ?śubhacintikā

Deva

FeminineSingularDualPlural
Nominativeśubhacintikā śubhacintike śubhacintikāḥ
Vocativeśubhacintike śubhacintike śubhacintikāḥ
Accusativeśubhacintikām śubhacintike śubhacintikāḥ
Instrumentalśubhacintikayā śubhacintikābhyām śubhacintikābhiḥ
Dativeśubhacintikāyai śubhacintikābhyām śubhacintikābhyaḥ
Ablativeśubhacintikāyāḥ śubhacintikābhyām śubhacintikābhyaḥ
Genitiveśubhacintikāyāḥ śubhacintikayoḥ śubhacintikānām
Locativeśubhacintikāyām śubhacintikayoḥ śubhacintikāsu

Adverb -śubhacintikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria