Declension table of śubhāśubhasvapnaparīkṣā

Deva

FeminineSingularDualPlural
Nominativeśubhāśubhasvapnaparīkṣā śubhāśubhasvapnaparīkṣe śubhāśubhasvapnaparīkṣāḥ
Vocativeśubhāśubhasvapnaparīkṣe śubhāśubhasvapnaparīkṣe śubhāśubhasvapnaparīkṣāḥ
Accusativeśubhāśubhasvapnaparīkṣām śubhāśubhasvapnaparīkṣe śubhāśubhasvapnaparīkṣāḥ
Instrumentalśubhāśubhasvapnaparīkṣayā śubhāśubhasvapnaparīkṣābhyām śubhāśubhasvapnaparīkṣābhiḥ
Dativeśubhāśubhasvapnaparīkṣāyai śubhāśubhasvapnaparīkṣābhyām śubhāśubhasvapnaparīkṣābhyaḥ
Ablativeśubhāśubhasvapnaparīkṣāyāḥ śubhāśubhasvapnaparīkṣābhyām śubhāśubhasvapnaparīkṣābhyaḥ
Genitiveśubhāśubhasvapnaparīkṣāyāḥ śubhāśubhasvapnaparīkṣayoḥ śubhāśubhasvapnaparīkṣāṇām
Locativeśubhāśubhasvapnaparīkṣāyām śubhāśubhasvapnaparīkṣayoḥ śubhāśubhasvapnaparīkṣāsu

Adverb -śubhāśubhasvapnaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria