Declension table of śubhāśubha

Deva

NeuterSingularDualPlural
Nominativeśubhāśubham śubhāśubhe śubhāśubhāni
Vocativeśubhāśubha śubhāśubhe śubhāśubhāni
Accusativeśubhāśubham śubhāśubhe śubhāśubhāni
Instrumentalśubhāśubhena śubhāśubhābhyām śubhāśubhaiḥ
Dativeśubhāśubhāya śubhāśubhābhyām śubhāśubhebhyaḥ
Ablativeśubhāśubhāt śubhāśubhābhyām śubhāśubhebhyaḥ
Genitiveśubhāśubhasya śubhāśubhayoḥ śubhāśubhānām
Locativeśubhāśubhe śubhāśubhayoḥ śubhāśubheṣu

Compound śubhāśubha -

Adverb -śubhāśubham -śubhāśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria