Declension table of śubhāśaya

Deva

MasculineSingularDualPlural
Nominativeśubhāśayaḥ śubhāśayau śubhāśayāḥ
Vocativeśubhāśaya śubhāśayau śubhāśayāḥ
Accusativeśubhāśayam śubhāśayau śubhāśayān
Instrumentalśubhāśayena śubhāśayābhyām śubhāśayaiḥ śubhāśayebhiḥ
Dativeśubhāśayāya śubhāśayābhyām śubhāśayebhyaḥ
Ablativeśubhāśayāt śubhāśayābhyām śubhāśayebhyaḥ
Genitiveśubhāśayasya śubhāśayayoḥ śubhāśayānām
Locativeśubhāśaye śubhāśayayoḥ śubhāśayeṣu

Compound śubhāśaya -

Adverb -śubhāśayam -śubhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria