Declension table of śubhārambha

Deva

MasculineSingularDualPlural
Nominativeśubhārambhaḥ śubhārambhau śubhārambhāḥ
Vocativeśubhārambha śubhārambhau śubhārambhāḥ
Accusativeśubhārambham śubhārambhau śubhārambhān
Instrumentalśubhārambheṇa śubhārambhābhyām śubhārambhaiḥ śubhārambhebhiḥ
Dativeśubhārambhāya śubhārambhābhyām śubhārambhebhyaḥ
Ablativeśubhārambhāt śubhārambhābhyām śubhārambhebhyaḥ
Genitiveśubhārambhasya śubhārambhayoḥ śubhārambhāṇām
Locativeśubhārambhe śubhārambhayoḥ śubhārambheṣu

Compound śubhārambha -

Adverb -śubhārambham -śubhārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria