Declension table of śubhāṅga

Deva

NeuterSingularDualPlural
Nominativeśubhāṅgam śubhāṅge śubhāṅgāni
Vocativeśubhāṅga śubhāṅge śubhāṅgāni
Accusativeśubhāṅgam śubhāṅge śubhāṅgāni
Instrumentalśubhāṅgena śubhāṅgābhyām śubhāṅgaiḥ
Dativeśubhāṅgāya śubhāṅgābhyām śubhāṅgebhyaḥ
Ablativeśubhāṅgāt śubhāṅgābhyām śubhāṅgebhyaḥ
Genitiveśubhāṅgasya śubhāṅgayoḥ śubhāṅgānām
Locativeśubhāṅge śubhāṅgayoḥ śubhāṅgeṣu

Compound śubhāṅga -

Adverb -śubhāṅgam -śubhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria