Declension table of śubhāṅga

Deva

MasculineSingularDualPlural
Nominativeśubhāṅgaḥ śubhāṅgau śubhāṅgāḥ
Vocativeśubhāṅga śubhāṅgau śubhāṅgāḥ
Accusativeśubhāṅgam śubhāṅgau śubhāṅgān
Instrumentalśubhāṅgena śubhāṅgābhyām śubhāṅgaiḥ śubhāṅgebhiḥ
Dativeśubhāṅgāya śubhāṅgābhyām śubhāṅgebhyaḥ
Ablativeśubhāṅgāt śubhāṅgābhyām śubhāṅgebhyaḥ
Genitiveśubhāṅgasya śubhāṅgayoḥ śubhāṅgānām
Locativeśubhāṅge śubhāṅgayoḥ śubhāṅgeṣu

Compound śubhāṅga -

Adverb -śubhāṅgam -śubhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria