Declension table of śubha

Deva

MasculineSingularDualPlural
Nominativeśubhaḥ śubhau śubhāḥ
Vocativeśubha śubhau śubhāḥ
Accusativeśubham śubhau śubhān
Instrumentalśubhena śubhābhyām śubhaiḥ śubhebhiḥ
Dativeśubhāya śubhābhyām śubhebhyaḥ
Ablativeśubhāt śubhābhyām śubhebhyaḥ
Genitiveśubhasya śubhayoḥ śubhānām
Locativeśubhe śubhayoḥ śubheṣu

Compound śubha -

Adverb -śubham -śubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria