Declension table of śubhaṃyu

Deva

FeminineSingularDualPlural
Nominativeśubhaṃyuḥ śubhaṃyū śubhaṃyavaḥ
Vocativeśubhaṃyo śubhaṃyū śubhaṃyavaḥ
Accusativeśubhaṃyum śubhaṃyū śubhaṃyūḥ
Instrumentalśubhaṃyvā śubhaṃyubhyām śubhaṃyubhiḥ
Dativeśubhaṃyvai śubhaṃyave śubhaṃyubhyām śubhaṃyubhyaḥ
Ablativeśubhaṃyvāḥ śubhaṃyoḥ śubhaṃyubhyām śubhaṃyubhyaḥ
Genitiveśubhaṃyvāḥ śubhaṃyoḥ śubhaṃyvoḥ śubhaṃyūnām
Locativeśubhaṃyvām śubhaṃyau śubhaṃyvoḥ śubhaṃyuṣu

Compound śubhaṃyu -

Adverb -śubhaṃyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria